Sanskrit tools

Sanskrit declension


Declension of दंष्ट्रासेन daṁṣṭrāsena, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दंष्ट्रासेनः daṁṣṭrāsenaḥ
दंष्ट्रासेनौ daṁṣṭrāsenau
दंष्ट्रासेनाः daṁṣṭrāsenāḥ
Vocative दंष्ट्रासेन daṁṣṭrāsena
दंष्ट्रासेनौ daṁṣṭrāsenau
दंष्ट्रासेनाः daṁṣṭrāsenāḥ
Accusative दंष्ट्रासेनम् daṁṣṭrāsenam
दंष्ट्रासेनौ daṁṣṭrāsenau
दंष्ट्रासेनान् daṁṣṭrāsenān
Instrumental दंष्ट्रासेनेन daṁṣṭrāsenena
दंष्ट्रासेनाभ्याम् daṁṣṭrāsenābhyām
दंष्ट्रासेनैः daṁṣṭrāsenaiḥ
Dative दंष्ट्रासेनाय daṁṣṭrāsenāya
दंष्ट्रासेनाभ्याम् daṁṣṭrāsenābhyām
दंष्ट्रासेनेभ्यः daṁṣṭrāsenebhyaḥ
Ablative दंष्ट्रासेनात् daṁṣṭrāsenāt
दंष्ट्रासेनाभ्याम् daṁṣṭrāsenābhyām
दंष्ट्रासेनेभ्यः daṁṣṭrāsenebhyaḥ
Genitive दंष्ट्रासेनस्य daṁṣṭrāsenasya
दंष्ट्रासेनयोः daṁṣṭrāsenayoḥ
दंष्ट्रासेनानाम् daṁṣṭrāsenānām
Locative दंष्ट्रासेने daṁṣṭrāsene
दंष्ट्रासेनयोः daṁṣṭrāsenayoḥ
दंष्ट्रासेनेषु daṁṣṭrāseneṣu