| Singular | Dual | Plural |
Nominativo |
दंष्ट्रासेनः
daṁṣṭrāsenaḥ
|
दंष्ट्रासेनौ
daṁṣṭrāsenau
|
दंष्ट्रासेनाः
daṁṣṭrāsenāḥ
|
Vocativo |
दंष्ट्रासेन
daṁṣṭrāsena
|
दंष्ट्रासेनौ
daṁṣṭrāsenau
|
दंष्ट्रासेनाः
daṁṣṭrāsenāḥ
|
Acusativo |
दंष्ट्रासेनम्
daṁṣṭrāsenam
|
दंष्ट्रासेनौ
daṁṣṭrāsenau
|
दंष्ट्रासेनान्
daṁṣṭrāsenān
|
Instrumental |
दंष्ट्रासेनेन
daṁṣṭrāsenena
|
दंष्ट्रासेनाभ्याम्
daṁṣṭrāsenābhyām
|
दंष्ट्रासेनैः
daṁṣṭrāsenaiḥ
|
Dativo |
दंष्ट्रासेनाय
daṁṣṭrāsenāya
|
दंष्ट्रासेनाभ्याम्
daṁṣṭrāsenābhyām
|
दंष्ट्रासेनेभ्यः
daṁṣṭrāsenebhyaḥ
|
Ablativo |
दंष्ट्रासेनात्
daṁṣṭrāsenāt
|
दंष्ट्रासेनाभ्याम्
daṁṣṭrāsenābhyām
|
दंष्ट्रासेनेभ्यः
daṁṣṭrāsenebhyaḥ
|
Genitivo |
दंष्ट्रासेनस्य
daṁṣṭrāsenasya
|
दंष्ट्रासेनयोः
daṁṣṭrāsenayoḥ
|
दंष्ट्रासेनानाम्
daṁṣṭrāsenānām
|
Locativo |
दंष्ट्रासेने
daṁṣṭrāsene
|
दंष्ट्रासेनयोः
daṁṣṭrāsenayoḥ
|
दंष्ट्रासेनेषु
daṁṣṭrāseneṣu
|