| Singular | Dual | Plural |
Nominative |
दंष्ट्रिका
daṁṣṭrikā
|
दंष्ट्रिके
daṁṣṭrike
|
दंष्ट्रिकाः
daṁṣṭrikāḥ
|
Vocative |
दंष्ट्रिके
daṁṣṭrike
|
दंष्ट्रिके
daṁṣṭrike
|
दंष्ट्रिकाः
daṁṣṭrikāḥ
|
Accusative |
दंष्ट्रिकाम्
daṁṣṭrikām
|
दंष्ट्रिके
daṁṣṭrike
|
दंष्ट्रिकाः
daṁṣṭrikāḥ
|
Instrumental |
दंष्ट्रिकया
daṁṣṭrikayā
|
दंष्ट्रिकाभ्याम्
daṁṣṭrikābhyām
|
दंष्ट्रिकाभिः
daṁṣṭrikābhiḥ
|
Dative |
दंष्ट्रिकायै
daṁṣṭrikāyai
|
दंष्ट्रिकाभ्याम्
daṁṣṭrikābhyām
|
दंष्ट्रिकाभ्यः
daṁṣṭrikābhyaḥ
|
Ablative |
दंष्ट्रिकायाः
daṁṣṭrikāyāḥ
|
दंष्ट्रिकाभ्याम्
daṁṣṭrikābhyām
|
दंष्ट्रिकाभ्यः
daṁṣṭrikābhyaḥ
|
Genitive |
दंष्ट्रिकायाः
daṁṣṭrikāyāḥ
|
दंष्ट्रिकयोः
daṁṣṭrikayoḥ
|
दंष्ट्रिकाणाम्
daṁṣṭrikāṇām
|
Locative |
दंष्ट्रिकायाम्
daṁṣṭrikāyām
|
दंष्ट्रिकयोः
daṁṣṭrikayoḥ
|
दंष्ट्रिकासु
daṁṣṭrikāsu
|