| Singular | Dual | Plural |
Nominativo |
दंष्ट्रिका
daṁṣṭrikā
|
दंष्ट्रिके
daṁṣṭrike
|
दंष्ट्रिकाः
daṁṣṭrikāḥ
|
Vocativo |
दंष्ट्रिके
daṁṣṭrike
|
दंष्ट्रिके
daṁṣṭrike
|
दंष्ट्रिकाः
daṁṣṭrikāḥ
|
Acusativo |
दंष्ट्रिकाम्
daṁṣṭrikām
|
दंष्ट्रिके
daṁṣṭrike
|
दंष्ट्रिकाः
daṁṣṭrikāḥ
|
Instrumental |
दंष्ट्रिकया
daṁṣṭrikayā
|
दंष्ट्रिकाभ्याम्
daṁṣṭrikābhyām
|
दंष्ट्रिकाभिः
daṁṣṭrikābhiḥ
|
Dativo |
दंष्ट्रिकायै
daṁṣṭrikāyai
|
दंष्ट्रिकाभ्याम्
daṁṣṭrikābhyām
|
दंष्ट्रिकाभ्यः
daṁṣṭrikābhyaḥ
|
Ablativo |
दंष्ट्रिकायाः
daṁṣṭrikāyāḥ
|
दंष्ट्रिकाभ्याम्
daṁṣṭrikābhyām
|
दंष्ट्रिकाभ्यः
daṁṣṭrikābhyaḥ
|
Genitivo |
दंष्ट्रिकायाः
daṁṣṭrikāyāḥ
|
दंष्ट्रिकयोः
daṁṣṭrikayoḥ
|
दंष्ट्रिकाणाम्
daṁṣṭrikāṇām
|
Locativo |
दंष्ट्रिकायाम्
daṁṣṭrikāyām
|
दंष्ट्रिकयोः
daṁṣṭrikayoḥ
|
दंष्ट्रिकासु
daṁṣṭrikāsu
|