Singular | Dual | Plural | |
Nominative |
दंसनम्
daṁsanam |
दंसने
daṁsane |
दंसनानि
daṁsanāni |
Vocative |
दंसन
daṁsana |
दंसने
daṁsane |
दंसनानि
daṁsanāni |
Accusative |
दंसनम्
daṁsanam |
दंसने
daṁsane |
दंसनानि
daṁsanāni |
Instrumental |
दंसनेन
daṁsanena |
दंसनाभ्याम्
daṁsanābhyām |
दंसनैः
daṁsanaiḥ |
Dative |
दंसनाय
daṁsanāya |
दंसनाभ्याम्
daṁsanābhyām |
दंसनेभ्यः
daṁsanebhyaḥ |
Ablative |
दंसनात्
daṁsanāt |
दंसनाभ्याम्
daṁsanābhyām |
दंसनेभ्यः
daṁsanebhyaḥ |
Genitive |
दंसनस्य
daṁsanasya |
दंसनयोः
daṁsanayoḥ |
दंसनानाम्
daṁsanānām |
Locative |
दंसने
daṁsane |
दंसनयोः
daṁsanayoḥ |
दंसनेषु
daṁsaneṣu |