Singular | Dual | Plural | |
Nominativo |
दंसनम्
daṁsanam |
दंसने
daṁsane |
दंसनानि
daṁsanāni |
Vocativo |
दंसन
daṁsana |
दंसने
daṁsane |
दंसनानि
daṁsanāni |
Acusativo |
दंसनम्
daṁsanam |
दंसने
daṁsane |
दंसनानि
daṁsanāni |
Instrumental |
दंसनेन
daṁsanena |
दंसनाभ्याम्
daṁsanābhyām |
दंसनैः
daṁsanaiḥ |
Dativo |
दंसनाय
daṁsanāya |
दंसनाभ्याम्
daṁsanābhyām |
दंसनेभ्यः
daṁsanebhyaḥ |
Ablativo |
दंसनात्
daṁsanāt |
दंसनाभ्याम्
daṁsanābhyām |
दंसनेभ्यः
daṁsanebhyaḥ |
Genitivo |
दंसनस्य
daṁsanasya |
दंसनयोः
daṁsanayoḥ |
दंसनानाम्
daṁsanānām |
Locativo |
दंसने
daṁsane |
दंसनयोः
daṁsanayoḥ |
दंसनेषु
daṁsaneṣu |