Singular | Dual | Plural | |
Nominative |
दंसना
daṁsanā |
दंसने
daṁsane |
दंसनाः
daṁsanāḥ |
Vocative |
दंसने
daṁsane |
दंसने
daṁsane |
दंसनाः
daṁsanāḥ |
Accusative |
दंसनाम्
daṁsanām |
दंसने
daṁsane |
दंसनाः
daṁsanāḥ |
Instrumental |
दंसनया
daṁsanayā |
दंसनाभ्याम्
daṁsanābhyām |
दंसनाभिः
daṁsanābhiḥ |
Dative |
दंसनायै
daṁsanāyai |
दंसनाभ्याम्
daṁsanābhyām |
दंसनाभ्यः
daṁsanābhyaḥ |
Ablative |
दंसनायाः
daṁsanāyāḥ |
दंसनाभ्याम्
daṁsanābhyām |
दंसनाभ्यः
daṁsanābhyaḥ |
Genitive |
दंसनायाः
daṁsanāyāḥ |
दंसनयोः
daṁsanayoḥ |
दंसनानाम्
daṁsanānām |
Locative |
दंसनायाम्
daṁsanāyām |
दंसनयोः
daṁsanayoḥ |
दंसनासु
daṁsanāsu |