Singular | Dual | Plural | |
Nominativo |
दंसना
daṁsanā |
दंसने
daṁsane |
दंसनाः
daṁsanāḥ |
Vocativo |
दंसने
daṁsane |
दंसने
daṁsane |
दंसनाः
daṁsanāḥ |
Acusativo |
दंसनाम्
daṁsanām |
दंसने
daṁsane |
दंसनाः
daṁsanāḥ |
Instrumental |
दंसनया
daṁsanayā |
दंसनाभ्याम्
daṁsanābhyām |
दंसनाभिः
daṁsanābhiḥ |
Dativo |
दंसनायै
daṁsanāyai |
दंसनाभ्याम्
daṁsanābhyām |
दंसनाभ्यः
daṁsanābhyaḥ |
Ablativo |
दंसनायाः
daṁsanāyāḥ |
दंसनाभ्याम्
daṁsanābhyām |
दंसनाभ्यः
daṁsanābhyaḥ |
Genitivo |
दंसनायाः
daṁsanāyāḥ |
दंसनयोः
daṁsanayoḥ |
दंसनानाम्
daṁsanānām |
Locativo |
दंसनायाम्
daṁsanāyām |
दंसनयोः
daṁsanayoḥ |
दंसनासु
daṁsanāsu |