| Singular | Dual | Plural |
Nominative |
दंसनावान्
daṁsanāvān
|
दंसनावन्तौ
daṁsanāvantau
|
दंसनावन्तः
daṁsanāvantaḥ
|
Vocative |
दंसनावन्
daṁsanāvan
|
दंसनावन्तौ
daṁsanāvantau
|
दंसनावन्तः
daṁsanāvantaḥ
|
Accusative |
दंसनावन्तम्
daṁsanāvantam
|
दंसनावन्तौ
daṁsanāvantau
|
दंसनावतः
daṁsanāvataḥ
|
Instrumental |
दंसनावता
daṁsanāvatā
|
दंसनावद्भ्याम्
daṁsanāvadbhyām
|
दंसनावद्भिः
daṁsanāvadbhiḥ
|
Dative |
दंसनावते
daṁsanāvate
|
दंसनावद्भ्याम्
daṁsanāvadbhyām
|
दंसनावद्भ्यः
daṁsanāvadbhyaḥ
|
Ablative |
दंसनावतः
daṁsanāvataḥ
|
दंसनावद्भ्याम्
daṁsanāvadbhyām
|
दंसनावद्भ्यः
daṁsanāvadbhyaḥ
|
Genitive |
दंसनावतः
daṁsanāvataḥ
|
दंसनावतोः
daṁsanāvatoḥ
|
दंसनावताम्
daṁsanāvatām
|
Locative |
दंसनावति
daṁsanāvati
|
दंसनावतोः
daṁsanāvatoḥ
|
दंसनावत्सु
daṁsanāvatsu
|