Sanskrit tools

Sanskrit declension


Declension of दंसनावत् daṁsanāvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative दंसनावान् daṁsanāvān
दंसनावन्तौ daṁsanāvantau
दंसनावन्तः daṁsanāvantaḥ
Vocative दंसनावन् daṁsanāvan
दंसनावन्तौ daṁsanāvantau
दंसनावन्तः daṁsanāvantaḥ
Accusative दंसनावन्तम् daṁsanāvantam
दंसनावन्तौ daṁsanāvantau
दंसनावतः daṁsanāvataḥ
Instrumental दंसनावता daṁsanāvatā
दंसनावद्भ्याम् daṁsanāvadbhyām
दंसनावद्भिः daṁsanāvadbhiḥ
Dative दंसनावते daṁsanāvate
दंसनावद्भ्याम् daṁsanāvadbhyām
दंसनावद्भ्यः daṁsanāvadbhyaḥ
Ablative दंसनावतः daṁsanāvataḥ
दंसनावद्भ्याम् daṁsanāvadbhyām
दंसनावद्भ्यः daṁsanāvadbhyaḥ
Genitive दंसनावतः daṁsanāvataḥ
दंसनावतोः daṁsanāvatoḥ
दंसनावताम् daṁsanāvatām
Locative दंसनावति daṁsanāvati
दंसनावतोः daṁsanāvatoḥ
दंसनावत्सु daṁsanāvatsu