| Singular | Dual | Plural |
Nominativo |
दंसनावान्
daṁsanāvān
|
दंसनावन्तौ
daṁsanāvantau
|
दंसनावन्तः
daṁsanāvantaḥ
|
Vocativo |
दंसनावन्
daṁsanāvan
|
दंसनावन्तौ
daṁsanāvantau
|
दंसनावन्तः
daṁsanāvantaḥ
|
Acusativo |
दंसनावन्तम्
daṁsanāvantam
|
दंसनावन्तौ
daṁsanāvantau
|
दंसनावतः
daṁsanāvataḥ
|
Instrumental |
दंसनावता
daṁsanāvatā
|
दंसनावद्भ्याम्
daṁsanāvadbhyām
|
दंसनावद्भिः
daṁsanāvadbhiḥ
|
Dativo |
दंसनावते
daṁsanāvate
|
दंसनावद्भ्याम्
daṁsanāvadbhyām
|
दंसनावद्भ्यः
daṁsanāvadbhyaḥ
|
Ablativo |
दंसनावतः
daṁsanāvataḥ
|
दंसनावद्भ्याम्
daṁsanāvadbhyām
|
दंसनावद्भ्यः
daṁsanāvadbhyaḥ
|
Genitivo |
दंसनावतः
daṁsanāvataḥ
|
दंसनावतोः
daṁsanāvatoḥ
|
दंसनावताम्
daṁsanāvatām
|
Locativo |
दंसनावति
daṁsanāvati
|
दंसनावतोः
daṁsanāvatoḥ
|
दंसनावत्सु
daṁsanāvatsu
|