Sanskrit tools

Sanskrit declension


Declension of दंसनावती daṁsanāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दंसनावती daṁsanāvatī
दंसनावत्यौ daṁsanāvatyau
दंसनावत्यः daṁsanāvatyaḥ
Vocative दंसनावति daṁsanāvati
दंसनावत्यौ daṁsanāvatyau
दंसनावत्यः daṁsanāvatyaḥ
Accusative दंसनावतीम् daṁsanāvatīm
दंसनावत्यौ daṁsanāvatyau
दंसनावतीः daṁsanāvatīḥ
Instrumental दंसनावत्या daṁsanāvatyā
दंसनावतीभ्याम् daṁsanāvatībhyām
दंसनावतीभिः daṁsanāvatībhiḥ
Dative दंसनावत्यै daṁsanāvatyai
दंसनावतीभ्याम् daṁsanāvatībhyām
दंसनावतीभ्यः daṁsanāvatībhyaḥ
Ablative दंसनावत्याः daṁsanāvatyāḥ
दंसनावतीभ्याम् daṁsanāvatībhyām
दंसनावतीभ्यः daṁsanāvatībhyaḥ
Genitive दंसनावत्याः daṁsanāvatyāḥ
दंसनावत्योः daṁsanāvatyoḥ
दंसनावतीनाम् daṁsanāvatīnām
Locative दंसनावत्याम् daṁsanāvatyām
दंसनावत्योः daṁsanāvatyoḥ
दंसनावतीषु daṁsanāvatīṣu