| Singular | Dual | Plural |
Nominative |
दंसनावती
daṁsanāvatī
|
दंसनावत्यौ
daṁsanāvatyau
|
दंसनावत्यः
daṁsanāvatyaḥ
|
Vocative |
दंसनावति
daṁsanāvati
|
दंसनावत्यौ
daṁsanāvatyau
|
दंसनावत्यः
daṁsanāvatyaḥ
|
Accusative |
दंसनावतीम्
daṁsanāvatīm
|
दंसनावत्यौ
daṁsanāvatyau
|
दंसनावतीः
daṁsanāvatīḥ
|
Instrumental |
दंसनावत्या
daṁsanāvatyā
|
दंसनावतीभ्याम्
daṁsanāvatībhyām
|
दंसनावतीभिः
daṁsanāvatībhiḥ
|
Dative |
दंसनावत्यै
daṁsanāvatyai
|
दंसनावतीभ्याम्
daṁsanāvatībhyām
|
दंसनावतीभ्यः
daṁsanāvatībhyaḥ
|
Ablative |
दंसनावत्याः
daṁsanāvatyāḥ
|
दंसनावतीभ्याम्
daṁsanāvatībhyām
|
दंसनावतीभ्यः
daṁsanāvatībhyaḥ
|
Genitive |
दंसनावत्याः
daṁsanāvatyāḥ
|
दंसनावत्योः
daṁsanāvatyoḥ
|
दंसनावतीनाम्
daṁsanāvatīnām
|
Locative |
दंसनावत्याम्
daṁsanāvatyām
|
दंसनावत्योः
daṁsanāvatyoḥ
|
दंसनावतीषु
daṁsanāvatīṣu
|