Sanskrit tools

Sanskrit declension


Declension of दंसनावत् daṁsanāvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative दंसनावत् daṁsanāvat
दंसनावती daṁsanāvatī
दंसनावन्ति daṁsanāvanti
Vocative दंसनावत् daṁsanāvat
दंसनावती daṁsanāvatī
दंसनावन्ति daṁsanāvanti
Accusative दंसनावत् daṁsanāvat
दंसनावती daṁsanāvatī
दंसनावन्ति daṁsanāvanti
Instrumental दंसनावता daṁsanāvatā
दंसनावद्भ्याम् daṁsanāvadbhyām
दंसनावद्भिः daṁsanāvadbhiḥ
Dative दंसनावते daṁsanāvate
दंसनावद्भ्याम् daṁsanāvadbhyām
दंसनावद्भ्यः daṁsanāvadbhyaḥ
Ablative दंसनावतः daṁsanāvataḥ
दंसनावद्भ्याम् daṁsanāvadbhyām
दंसनावद्भ्यः daṁsanāvadbhyaḥ
Genitive दंसनावतः daṁsanāvataḥ
दंसनावतोः daṁsanāvatoḥ
दंसनावताम् daṁsanāvatām
Locative दंसनावति daṁsanāvati
दंसनावतोः daṁsanāvatoḥ
दंसनावत्सु daṁsanāvatsu