| Singular | Dual | Plural |
Nominative |
दंसनावत्
daṁsanāvat
|
दंसनावती
daṁsanāvatī
|
दंसनावन्ति
daṁsanāvanti
|
Vocative |
दंसनावत्
daṁsanāvat
|
दंसनावती
daṁsanāvatī
|
दंसनावन्ति
daṁsanāvanti
|
Accusative |
दंसनावत्
daṁsanāvat
|
दंसनावती
daṁsanāvatī
|
दंसनावन्ति
daṁsanāvanti
|
Instrumental |
दंसनावता
daṁsanāvatā
|
दंसनावद्भ्याम्
daṁsanāvadbhyām
|
दंसनावद्भिः
daṁsanāvadbhiḥ
|
Dative |
दंसनावते
daṁsanāvate
|
दंसनावद्भ्याम्
daṁsanāvadbhyām
|
दंसनावद्भ्यः
daṁsanāvadbhyaḥ
|
Ablative |
दंसनावतः
daṁsanāvataḥ
|
दंसनावद्भ्याम्
daṁsanāvadbhyām
|
दंसनावद्भ्यः
daṁsanāvadbhyaḥ
|
Genitive |
दंसनावतः
daṁsanāvataḥ
|
दंसनावतोः
daṁsanāvatoḥ
|
दंसनावताम्
daṁsanāvatām
|
Locative |
दंसनावति
daṁsanāvati
|
दंसनावतोः
daṁsanāvatoḥ
|
दंसनावत्सु
daṁsanāvatsu
|