| Singular | Dual | Plural |
Nominativo |
दंसनावत्
daṁsanāvat
|
दंसनावती
daṁsanāvatī
|
दंसनावन्ति
daṁsanāvanti
|
Vocativo |
दंसनावत्
daṁsanāvat
|
दंसनावती
daṁsanāvatī
|
दंसनावन्ति
daṁsanāvanti
|
Acusativo |
दंसनावत्
daṁsanāvat
|
दंसनावती
daṁsanāvatī
|
दंसनावन्ति
daṁsanāvanti
|
Instrumental |
दंसनावता
daṁsanāvatā
|
दंसनावद्भ्याम्
daṁsanāvadbhyām
|
दंसनावद्भिः
daṁsanāvadbhiḥ
|
Dativo |
दंसनावते
daṁsanāvate
|
दंसनावद्भ्याम्
daṁsanāvadbhyām
|
दंसनावद्भ्यः
daṁsanāvadbhyaḥ
|
Ablativo |
दंसनावतः
daṁsanāvataḥ
|
दंसनावद्भ्याम्
daṁsanāvadbhyām
|
दंसनावद्भ्यः
daṁsanāvadbhyaḥ
|
Genitivo |
दंसनावतः
daṁsanāvataḥ
|
दंसनावतोः
daṁsanāvatoḥ
|
दंसनावताम्
daṁsanāvatām
|
Locativo |
दंसनावति
daṁsanāvati
|
दंसनावतोः
daṁsanāvatoḥ
|
दंसनावत्सु
daṁsanāvatsu
|