Sanskrit tools

Sanskrit declension


Declension of दंसिष्ठ daṁsiṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दंसिष्ठः daṁsiṣṭhaḥ
दंसिष्ठौ daṁsiṣṭhau
दंसिष्ठाः daṁsiṣṭhāḥ
Vocative दंसिष्ठ daṁsiṣṭha
दंसिष्ठौ daṁsiṣṭhau
दंसिष्ठाः daṁsiṣṭhāḥ
Accusative दंसिष्ठम् daṁsiṣṭham
दंसिष्ठौ daṁsiṣṭhau
दंसिष्ठान् daṁsiṣṭhān
Instrumental दंसिष्ठेन daṁsiṣṭhena
दंसिष्ठाभ्याम् daṁsiṣṭhābhyām
दंसिष्ठैः daṁsiṣṭhaiḥ
Dative दंसिष्ठाय daṁsiṣṭhāya
दंसिष्ठाभ्याम् daṁsiṣṭhābhyām
दंसिष्ठेभ्यः daṁsiṣṭhebhyaḥ
Ablative दंसिष्ठात् daṁsiṣṭhāt
दंसिष्ठाभ्याम् daṁsiṣṭhābhyām
दंसिष्ठेभ्यः daṁsiṣṭhebhyaḥ
Genitive दंसिष्ठस्य daṁsiṣṭhasya
दंसिष्ठयोः daṁsiṣṭhayoḥ
दंसिष्ठानाम् daṁsiṣṭhānām
Locative दंसिष्ठे daṁsiṣṭhe
दंसिष्ठयोः daṁsiṣṭhayoḥ
दंसिष्ठेषु daṁsiṣṭheṣu