| Singular | Dual | Plural |
Nominativo |
दंसिष्ठः
daṁsiṣṭhaḥ
|
दंसिष्ठौ
daṁsiṣṭhau
|
दंसिष्ठाः
daṁsiṣṭhāḥ
|
Vocativo |
दंसिष्ठ
daṁsiṣṭha
|
दंसिष्ठौ
daṁsiṣṭhau
|
दंसिष्ठाः
daṁsiṣṭhāḥ
|
Acusativo |
दंसिष्ठम्
daṁsiṣṭham
|
दंसिष्ठौ
daṁsiṣṭhau
|
दंसिष्ठान्
daṁsiṣṭhān
|
Instrumental |
दंसिष्ठेन
daṁsiṣṭhena
|
दंसिष्ठाभ्याम्
daṁsiṣṭhābhyām
|
दंसिष्ठैः
daṁsiṣṭhaiḥ
|
Dativo |
दंसिष्ठाय
daṁsiṣṭhāya
|
दंसिष्ठाभ्याम्
daṁsiṣṭhābhyām
|
दंसिष्ठेभ्यः
daṁsiṣṭhebhyaḥ
|
Ablativo |
दंसिष्ठात्
daṁsiṣṭhāt
|
दंसिष्ठाभ्याम्
daṁsiṣṭhābhyām
|
दंसिष्ठेभ्यः
daṁsiṣṭhebhyaḥ
|
Genitivo |
दंसिष्ठस्य
daṁsiṣṭhasya
|
दंसिष्ठयोः
daṁsiṣṭhayoḥ
|
दंसिष्ठानाम्
daṁsiṣṭhānām
|
Locativo |
दंसिष्ठे
daṁsiṣṭhe
|
दंसिष्ठयोः
daṁsiṣṭhayoḥ
|
दंसिष्ठेषु
daṁsiṣṭheṣu
|