Sanskrit tools

Sanskrit declension


Declension of दंसिष्ठा daṁsiṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दंसिष्ठा daṁsiṣṭhā
दंसिष्ठे daṁsiṣṭhe
दंसिष्ठाः daṁsiṣṭhāḥ
Vocative दंसिष्ठे daṁsiṣṭhe
दंसिष्ठे daṁsiṣṭhe
दंसिष्ठाः daṁsiṣṭhāḥ
Accusative दंसिष्ठाम् daṁsiṣṭhām
दंसिष्ठे daṁsiṣṭhe
दंसिष्ठाः daṁsiṣṭhāḥ
Instrumental दंसिष्ठया daṁsiṣṭhayā
दंसिष्ठाभ्याम् daṁsiṣṭhābhyām
दंसिष्ठाभिः daṁsiṣṭhābhiḥ
Dative दंसिष्ठायै daṁsiṣṭhāyai
दंसिष्ठाभ्याम् daṁsiṣṭhābhyām
दंसिष्ठाभ्यः daṁsiṣṭhābhyaḥ
Ablative दंसिष्ठायाः daṁsiṣṭhāyāḥ
दंसिष्ठाभ्याम् daṁsiṣṭhābhyām
दंसिष्ठाभ्यः daṁsiṣṭhābhyaḥ
Genitive दंसिष्ठायाः daṁsiṣṭhāyāḥ
दंसिष्ठयोः daṁsiṣṭhayoḥ
दंसिष्ठानाम् daṁsiṣṭhānām
Locative दंसिष्ठायाम् daṁsiṣṭhāyām
दंसिष्ठयोः daṁsiṣṭhayoḥ
दंसिष्ठासु daṁsiṣṭhāsu