| Singular | Dual | Plural |
Nominativo |
दंसिष्ठा
daṁsiṣṭhā
|
दंसिष्ठे
daṁsiṣṭhe
|
दंसिष्ठाः
daṁsiṣṭhāḥ
|
Vocativo |
दंसिष्ठे
daṁsiṣṭhe
|
दंसिष्ठे
daṁsiṣṭhe
|
दंसिष्ठाः
daṁsiṣṭhāḥ
|
Acusativo |
दंसिष्ठाम्
daṁsiṣṭhām
|
दंसिष्ठे
daṁsiṣṭhe
|
दंसिष्ठाः
daṁsiṣṭhāḥ
|
Instrumental |
दंसिष्ठया
daṁsiṣṭhayā
|
दंसिष्ठाभ्याम्
daṁsiṣṭhābhyām
|
दंसिष्ठाभिः
daṁsiṣṭhābhiḥ
|
Dativo |
दंसिष्ठायै
daṁsiṣṭhāyai
|
दंसिष्ठाभ्याम्
daṁsiṣṭhābhyām
|
दंसिष्ठाभ्यः
daṁsiṣṭhābhyaḥ
|
Ablativo |
दंसिष्ठायाः
daṁsiṣṭhāyāḥ
|
दंसिष्ठाभ्याम्
daṁsiṣṭhābhyām
|
दंसिष्ठाभ्यः
daṁsiṣṭhābhyaḥ
|
Genitivo |
दंसिष्ठायाः
daṁsiṣṭhāyāḥ
|
दंसिष्ठयोः
daṁsiṣṭhayoḥ
|
दंसिष्ठानाम्
daṁsiṣṭhānām
|
Locativo |
दंसिष्ठायाम्
daṁsiṣṭhāyām
|
दंसिष्ठयोः
daṁsiṣṭhayoḥ
|
दंसिष्ठासु
daṁsiṣṭhāsu
|