Sanskrit tools

Sanskrit declension


Declension of दंसुजूता daṁsujūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दंसुजूता daṁsujūtā
दंसुजूते daṁsujūte
दंसुजूताः daṁsujūtāḥ
Vocative दंसुजूते daṁsujūte
दंसुजूते daṁsujūte
दंसुजूताः daṁsujūtāḥ
Accusative दंसुजूताम् daṁsujūtām
दंसुजूते daṁsujūte
दंसुजूताः daṁsujūtāḥ
Instrumental दंसुजूतया daṁsujūtayā
दंसुजूताभ्याम् daṁsujūtābhyām
दंसुजूताभिः daṁsujūtābhiḥ
Dative दंसुजूतायै daṁsujūtāyai
दंसुजूताभ्याम् daṁsujūtābhyām
दंसुजूताभ्यः daṁsujūtābhyaḥ
Ablative दंसुजूतायाः daṁsujūtāyāḥ
दंसुजूताभ्याम् daṁsujūtābhyām
दंसुजूताभ्यः daṁsujūtābhyaḥ
Genitive दंसुजूतायाः daṁsujūtāyāḥ
दंसुजूतयोः daṁsujūtayoḥ
दंसुजूतानाम् daṁsujūtānām
Locative दंसुजूतायाम् daṁsujūtāyām
दंसुजूतयोः daṁsujūtayoḥ
दंसुजूतासु daṁsujūtāsu