| Singular | Dual | Plural |
Nominativo |
दंसुजूता
daṁsujūtā
|
दंसुजूते
daṁsujūte
|
दंसुजूताः
daṁsujūtāḥ
|
Vocativo |
दंसुजूते
daṁsujūte
|
दंसुजूते
daṁsujūte
|
दंसुजूताः
daṁsujūtāḥ
|
Acusativo |
दंसुजूताम्
daṁsujūtām
|
दंसुजूते
daṁsujūte
|
दंसुजूताः
daṁsujūtāḥ
|
Instrumental |
दंसुजूतया
daṁsujūtayā
|
दंसुजूताभ्याम्
daṁsujūtābhyām
|
दंसुजूताभिः
daṁsujūtābhiḥ
|
Dativo |
दंसुजूतायै
daṁsujūtāyai
|
दंसुजूताभ्याम्
daṁsujūtābhyām
|
दंसुजूताभ्यः
daṁsujūtābhyaḥ
|
Ablativo |
दंसुजूतायाः
daṁsujūtāyāḥ
|
दंसुजूताभ्याम्
daṁsujūtābhyām
|
दंसुजूताभ्यः
daṁsujūtābhyaḥ
|
Genitivo |
दंसुजूतायाः
daṁsujūtāyāḥ
|
दंसुजूतयोः
daṁsujūtayoḥ
|
दंसुजूतानाम्
daṁsujūtānām
|
Locativo |
दंसुजूतायाम्
daṁsujūtāyām
|
दंसुजूतयोः
daṁsujūtayoḥ
|
दंसुजूतासु
daṁsujūtāsu
|