Sanskrit tools

Sanskrit declension


Declension of दकलावणिका dakalāvaṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दकलावणिका dakalāvaṇikā
दकलावणिके dakalāvaṇike
दकलावणिकाः dakalāvaṇikāḥ
Vocative दकलावणिके dakalāvaṇike
दकलावणिके dakalāvaṇike
दकलावणिकाः dakalāvaṇikāḥ
Accusative दकलावणिकाम् dakalāvaṇikām
दकलावणिके dakalāvaṇike
दकलावणिकाः dakalāvaṇikāḥ
Instrumental दकलावणिकया dakalāvaṇikayā
दकलावणिकाभ्याम् dakalāvaṇikābhyām
दकलावणिकाभिः dakalāvaṇikābhiḥ
Dative दकलावणिकायै dakalāvaṇikāyai
दकलावणिकाभ्याम् dakalāvaṇikābhyām
दकलावणिकाभ्यः dakalāvaṇikābhyaḥ
Ablative दकलावणिकायाः dakalāvaṇikāyāḥ
दकलावणिकाभ्याम् dakalāvaṇikābhyām
दकलावणिकाभ्यः dakalāvaṇikābhyaḥ
Genitive दकलावणिकायाः dakalāvaṇikāyāḥ
दकलावणिकयोः dakalāvaṇikayoḥ
दकलावणिकानाम् dakalāvaṇikānām
Locative दकलावणिकायाम् dakalāvaṇikāyām
दकलावणिकयोः dakalāvaṇikayoḥ
दकलावणिकासु dakalāvaṇikāsu