| Singular | Dual | Plural |
Nominativo |
दकलावणिका
dakalāvaṇikā
|
दकलावणिके
dakalāvaṇike
|
दकलावणिकाः
dakalāvaṇikāḥ
|
Vocativo |
दकलावणिके
dakalāvaṇike
|
दकलावणिके
dakalāvaṇike
|
दकलावणिकाः
dakalāvaṇikāḥ
|
Acusativo |
दकलावणिकाम्
dakalāvaṇikām
|
दकलावणिके
dakalāvaṇike
|
दकलावणिकाः
dakalāvaṇikāḥ
|
Instrumental |
दकलावणिकया
dakalāvaṇikayā
|
दकलावणिकाभ्याम्
dakalāvaṇikābhyām
|
दकलावणिकाभिः
dakalāvaṇikābhiḥ
|
Dativo |
दकलावणिकायै
dakalāvaṇikāyai
|
दकलावणिकाभ्याम्
dakalāvaṇikābhyām
|
दकलावणिकाभ्यः
dakalāvaṇikābhyaḥ
|
Ablativo |
दकलावणिकायाः
dakalāvaṇikāyāḥ
|
दकलावणिकाभ्याम्
dakalāvaṇikābhyām
|
दकलावणिकाभ्यः
dakalāvaṇikābhyaḥ
|
Genitivo |
दकलावणिकायाः
dakalāvaṇikāyāḥ
|
दकलावणिकयोः
dakalāvaṇikayoḥ
|
दकलावणिकानाम्
dakalāvaṇikānām
|
Locativo |
दकलावणिकायाम्
dakalāvaṇikāyām
|
दकलावणिकयोः
dakalāvaṇikayoḥ
|
दकलावणिकासु
dakalāvaṇikāsu
|