Sanskrit tools

Sanskrit declension


Declension of दक्षक्रत्वी dakṣakratvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दक्षक्रत्वी dakṣakratvī
दक्षक्रत्व्यौ dakṣakratvyau
दक्षक्रत्व्यः dakṣakratvyaḥ
Vocative दक्षक्रत्वि dakṣakratvi
दक्षक्रत्व्यौ dakṣakratvyau
दक्षक्रत्व्यः dakṣakratvyaḥ
Accusative दक्षक्रत्वीम् dakṣakratvīm
दक्षक्रत्व्यौ dakṣakratvyau
दक्षक्रत्वीः dakṣakratvīḥ
Instrumental दक्षक्रत्व्या dakṣakratvyā
दक्षक्रत्वीभ्याम् dakṣakratvībhyām
दक्षक्रत्वीभिः dakṣakratvībhiḥ
Dative दक्षक्रत्व्यै dakṣakratvyai
दक्षक्रत्वीभ्याम् dakṣakratvībhyām
दक्षक्रत्वीभ्यः dakṣakratvībhyaḥ
Ablative दक्षक्रत्व्याः dakṣakratvyāḥ
दक्षक्रत्वीभ्याम् dakṣakratvībhyām
दक्षक्रत्वीभ्यः dakṣakratvībhyaḥ
Genitive दक्षक्रत्व्याः dakṣakratvyāḥ
दक्षक्रत्व्योः dakṣakratvyoḥ
दक्षक्रत्वीनाम् dakṣakratvīnām
Locative दक्षक्रत्व्याम् dakṣakratvyām
दक्षक्रत्व्योः dakṣakratvyoḥ
दक्षक्रत्वीषु dakṣakratvīṣu