Sanskrit tools

Sanskrit declension


Declension of दक्षजा dakṣajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षजा dakṣajā
दक्षजे dakṣaje
दक्षजाः dakṣajāḥ
Vocative दक्षजे dakṣaje
दक्षजे dakṣaje
दक्षजाः dakṣajāḥ
Accusative दक्षजाम् dakṣajām
दक्षजे dakṣaje
दक्षजाः dakṣajāḥ
Instrumental दक्षजया dakṣajayā
दक्षजाभ्याम् dakṣajābhyām
दक्षजाभिः dakṣajābhiḥ
Dative दक्षजायै dakṣajāyai
दक्षजाभ्याम् dakṣajābhyām
दक्षजाभ्यः dakṣajābhyaḥ
Ablative दक्षजायाः dakṣajāyāḥ
दक्षजाभ्याम् dakṣajābhyām
दक्षजाभ्यः dakṣajābhyaḥ
Genitive दक्षजायाः dakṣajāyāḥ
दक्षजयोः dakṣajayoḥ
दक्षजानाम् dakṣajānām
Locative दक्षजायाम् dakṣajāyām
दक्षजयोः dakṣajayoḥ
दक्षजासु dakṣajāsu