Singular | Dual | Plural | |
Nominativo |
दक्षजा
dakṣajā |
दक्षजे
dakṣaje |
दक्षजाः
dakṣajāḥ |
Vocativo |
दक्षजे
dakṣaje |
दक्षजे
dakṣaje |
दक्षजाः
dakṣajāḥ |
Acusativo |
दक्षजाम्
dakṣajām |
दक्षजे
dakṣaje |
दक्षजाः
dakṣajāḥ |
Instrumental |
दक्षजया
dakṣajayā |
दक्षजाभ्याम्
dakṣajābhyām |
दक्षजाभिः
dakṣajābhiḥ |
Dativo |
दक्षजायै
dakṣajāyai |
दक्षजाभ्याम्
dakṣajābhyām |
दक्षजाभ्यः
dakṣajābhyaḥ |
Ablativo |
दक्षजायाः
dakṣajāyāḥ |
दक्षजाभ्याम्
dakṣajābhyām |
दक्षजाभ्यः
dakṣajābhyaḥ |
Genitivo |
दक्षजायाः
dakṣajāyāḥ |
दक्षजयोः
dakṣajayoḥ |
दक्षजानाम्
dakṣajānām |
Locativo |
दक्षजायाम्
dakṣajāyām |
दक्षजयोः
dakṣajayoḥ |
दक्षजासु
dakṣajāsu |