Sanskrit tools

Sanskrit declension


Declension of दक्षजापति dakṣajāpati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षजापतिः dakṣajāpatiḥ
दक्षजापती dakṣajāpatī
दक्षजापतयः dakṣajāpatayaḥ
Vocative दक्षजापते dakṣajāpate
दक्षजापती dakṣajāpatī
दक्षजापतयः dakṣajāpatayaḥ
Accusative दक्षजापतिम् dakṣajāpatim
दक्षजापती dakṣajāpatī
दक्षजापतीन् dakṣajāpatīn
Instrumental दक्षजापतिना dakṣajāpatinā
दक्षजापतिभ्याम् dakṣajāpatibhyām
दक्षजापतिभिः dakṣajāpatibhiḥ
Dative दक्षजापतये dakṣajāpataye
दक्षजापतिभ्याम् dakṣajāpatibhyām
दक्षजापतिभ्यः dakṣajāpatibhyaḥ
Ablative दक्षजापतेः dakṣajāpateḥ
दक्षजापतिभ्याम् dakṣajāpatibhyām
दक्षजापतिभ्यः dakṣajāpatibhyaḥ
Genitive दक्षजापतेः dakṣajāpateḥ
दक्षजापत्योः dakṣajāpatyoḥ
दक्षजापतीनाम् dakṣajāpatīnām
Locative दक्षजापतौ dakṣajāpatau
दक्षजापत्योः dakṣajāpatyoḥ
दक्षजापतिषु dakṣajāpatiṣu