| Singular | Dual | Plural |
Nominativo |
दक्षजापतिः
dakṣajāpatiḥ
|
दक्षजापती
dakṣajāpatī
|
दक्षजापतयः
dakṣajāpatayaḥ
|
Vocativo |
दक्षजापते
dakṣajāpate
|
दक्षजापती
dakṣajāpatī
|
दक्षजापतयः
dakṣajāpatayaḥ
|
Acusativo |
दक्षजापतिम्
dakṣajāpatim
|
दक्षजापती
dakṣajāpatī
|
दक्षजापतीन्
dakṣajāpatīn
|
Instrumental |
दक्षजापतिना
dakṣajāpatinā
|
दक्षजापतिभ्याम्
dakṣajāpatibhyām
|
दक्षजापतिभिः
dakṣajāpatibhiḥ
|
Dativo |
दक्षजापतये
dakṣajāpataye
|
दक्षजापतिभ्याम्
dakṣajāpatibhyām
|
दक्षजापतिभ्यः
dakṣajāpatibhyaḥ
|
Ablativo |
दक्षजापतेः
dakṣajāpateḥ
|
दक्षजापतिभ्याम्
dakṣajāpatibhyām
|
दक्षजापतिभ्यः
dakṣajāpatibhyaḥ
|
Genitivo |
दक्षजापतेः
dakṣajāpateḥ
|
दक्षजापत्योः
dakṣajāpatyoḥ
|
दक्षजापतीनाम्
dakṣajāpatīnām
|
Locativo |
दक्षजापतौ
dakṣajāpatau
|
दक्षजापत्योः
dakṣajāpatyoḥ
|
दक्षजापतिषु
dakṣajāpatiṣu
|