Sanskrit tools

Sanskrit declension


Declension of दक्षता dakṣatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षता dakṣatā
दक्षते dakṣate
दक्षताः dakṣatāḥ
Vocative दक्षते dakṣate
दक्षते dakṣate
दक्षताः dakṣatāḥ
Accusative दक्षताम् dakṣatām
दक्षते dakṣate
दक्षताः dakṣatāḥ
Instrumental दक्षतया dakṣatayā
दक्षताभ्याम् dakṣatābhyām
दक्षताभिः dakṣatābhiḥ
Dative दक्षतायै dakṣatāyai
दक्षताभ्याम् dakṣatābhyām
दक्षताभ्यः dakṣatābhyaḥ
Ablative दक्षतायाः dakṣatāyāḥ
दक्षताभ्याम् dakṣatābhyām
दक्षताभ्यः dakṣatābhyaḥ
Genitive दक्षतायाः dakṣatāyāḥ
दक्षतयोः dakṣatayoḥ
दक्षतानाम् dakṣatānām
Locative दक्षतायाम् dakṣatāyām
दक्षतयोः dakṣatayoḥ
दक्षतासु dakṣatāsu