Singular | Dual | Plural | |
Nominativo |
दक्षता
dakṣatā |
दक्षते
dakṣate |
दक्षताः
dakṣatāḥ |
Vocativo |
दक्षते
dakṣate |
दक्षते
dakṣate |
दक्षताः
dakṣatāḥ |
Acusativo |
दक्षताम्
dakṣatām |
दक्षते
dakṣate |
दक्षताः
dakṣatāḥ |
Instrumental |
दक्षतया
dakṣatayā |
दक्षताभ्याम्
dakṣatābhyām |
दक्षताभिः
dakṣatābhiḥ |
Dativo |
दक्षतायै
dakṣatāyai |
दक्षताभ्याम्
dakṣatābhyām |
दक्षताभ्यः
dakṣatābhyaḥ |
Ablativo |
दक्षतायाः
dakṣatāyāḥ |
दक्षताभ्याम्
dakṣatābhyām |
दक्षताभ्यः
dakṣatābhyaḥ |
Genitivo |
दक्षतायाः
dakṣatāyāḥ |
दक्षतयोः
dakṣatayoḥ |
दक्षतानाम्
dakṣatānām |
Locativo |
दक्षतायाम्
dakṣatāyām |
दक्षतयोः
dakṣatayoḥ |
दक्षतासु
dakṣatāsu |