Sanskrit tools

Sanskrit declension


Declension of दक्षपितृ dakṣapitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative दक्षपिता dakṣapitā
दक्षपितरौ dakṣapitarau
दक्षपितरः dakṣapitaraḥ
Vocative दक्षपितः dakṣapitaḥ
दक्षपितरौ dakṣapitarau
दक्षपितरः dakṣapitaraḥ
Accusative दक्षपितरम् dakṣapitaram
दक्षपितरौ dakṣapitarau
दक्षपितॄन् dakṣapitṝn
Instrumental दक्षपित्रा dakṣapitrā
दक्षपितृभ्याम् dakṣapitṛbhyām
दक्षपितृभिः dakṣapitṛbhiḥ
Dative दक्षपित्रे dakṣapitre
दक्षपितृभ्याम् dakṣapitṛbhyām
दक्षपितृभ्यः dakṣapitṛbhyaḥ
Ablative दक्षपितुः dakṣapituḥ
दक्षपितृभ्याम् dakṣapitṛbhyām
दक्षपितृभ्यः dakṣapitṛbhyaḥ
Genitive दक्षपितुः dakṣapituḥ
दक्षपित्रोः dakṣapitroḥ
दक्षपितॄणाम् dakṣapitṝṇām
Locative दक्षपितरि dakṣapitari
दक्षपित्रोः dakṣapitroḥ
दक्षपितृषु dakṣapitṛṣu