| Singular | Dual | Plural |
Nominativo |
दक्षपिता
dakṣapitā
|
दक्षपितरौ
dakṣapitarau
|
दक्षपितरः
dakṣapitaraḥ
|
Vocativo |
दक्षपितः
dakṣapitaḥ
|
दक्षपितरौ
dakṣapitarau
|
दक्षपितरः
dakṣapitaraḥ
|
Acusativo |
दक्षपितरम्
dakṣapitaram
|
दक्षपितरौ
dakṣapitarau
|
दक्षपितॄन्
dakṣapitṝn
|
Instrumental |
दक्षपित्रा
dakṣapitrā
|
दक्षपितृभ्याम्
dakṣapitṛbhyām
|
दक्षपितृभिः
dakṣapitṛbhiḥ
|
Dativo |
दक्षपित्रे
dakṣapitre
|
दक्षपितृभ्याम्
dakṣapitṛbhyām
|
दक्षपितृभ्यः
dakṣapitṛbhyaḥ
|
Ablativo |
दक्षपितुः
dakṣapituḥ
|
दक्षपितृभ्याम्
dakṣapitṛbhyām
|
दक्षपितृभ्यः
dakṣapitṛbhyaḥ
|
Genitivo |
दक्षपितुः
dakṣapituḥ
|
दक्षपित्रोः
dakṣapitroḥ
|
दक्षपितॄणाम्
dakṣapitṝṇām
|
Locativo |
दक्षपितरि
dakṣapitari
|
दक्षपित्रोः
dakṣapitroḥ
|
दक्षपितृषु
dakṣapitṛṣu
|