Sanskrit tools

Sanskrit declension


Declension of दक्षमथन dakṣamathana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षमथनः dakṣamathanaḥ
दक्षमथनौ dakṣamathanau
दक्षमथनाः dakṣamathanāḥ
Vocative दक्षमथन dakṣamathana
दक्षमथनौ dakṣamathanau
दक्षमथनाः dakṣamathanāḥ
Accusative दक्षमथनम् dakṣamathanam
दक्षमथनौ dakṣamathanau
दक्षमथनान् dakṣamathanān
Instrumental दक्षमथनेन dakṣamathanena
दक्षमथनाभ्याम् dakṣamathanābhyām
दक्षमथनैः dakṣamathanaiḥ
Dative दक्षमथनाय dakṣamathanāya
दक्षमथनाभ्याम् dakṣamathanābhyām
दक्षमथनेभ्यः dakṣamathanebhyaḥ
Ablative दक्षमथनात् dakṣamathanāt
दक्षमथनाभ्याम् dakṣamathanābhyām
दक्षमथनेभ्यः dakṣamathanebhyaḥ
Genitive दक्षमथनस्य dakṣamathanasya
दक्षमथनयोः dakṣamathanayoḥ
दक्षमथनानाम् dakṣamathanānām
Locative दक्षमथने dakṣamathane
दक्षमथनयोः dakṣamathanayoḥ
दक्षमथनेषु dakṣamathaneṣu