| Singular | Dual | Plural |
Nominativo |
दक्षमथनः
dakṣamathanaḥ
|
दक्षमथनौ
dakṣamathanau
|
दक्षमथनाः
dakṣamathanāḥ
|
Vocativo |
दक्षमथन
dakṣamathana
|
दक्षमथनौ
dakṣamathanau
|
दक्षमथनाः
dakṣamathanāḥ
|
Acusativo |
दक्षमथनम्
dakṣamathanam
|
दक्षमथनौ
dakṣamathanau
|
दक्षमथनान्
dakṣamathanān
|
Instrumental |
दक्षमथनेन
dakṣamathanena
|
दक्षमथनाभ्याम्
dakṣamathanābhyām
|
दक्षमथनैः
dakṣamathanaiḥ
|
Dativo |
दक्षमथनाय
dakṣamathanāya
|
दक्षमथनाभ्याम्
dakṣamathanābhyām
|
दक्षमथनेभ्यः
dakṣamathanebhyaḥ
|
Ablativo |
दक्षमथनात्
dakṣamathanāt
|
दक्षमथनाभ्याम्
dakṣamathanābhyām
|
दक्षमथनेभ्यः
dakṣamathanebhyaḥ
|
Genitivo |
दक्षमथनस्य
dakṣamathanasya
|
दक्षमथनयोः
dakṣamathanayoḥ
|
दक्षमथनानाम्
dakṣamathanānām
|
Locativo |
दक्षमथने
dakṣamathane
|
दक्षमथनयोः
dakṣamathanayoḥ
|
दक्षमथनेषु
dakṣamathaneṣu
|