| Singular | Dual | Plural |
Nominative |
दक्षयज्ञः
dakṣayajñaḥ
|
दक्षयज्ञौ
dakṣayajñau
|
दक्षयज्ञाः
dakṣayajñāḥ
|
Vocative |
दक्षयज्ञ
dakṣayajña
|
दक्षयज्ञौ
dakṣayajñau
|
दक्षयज्ञाः
dakṣayajñāḥ
|
Accusative |
दक्षयज्ञम्
dakṣayajñam
|
दक्षयज्ञौ
dakṣayajñau
|
दक्षयज्ञान्
dakṣayajñān
|
Instrumental |
दक्षयज्ञेन
dakṣayajñena
|
दक्षयज्ञाभ्याम्
dakṣayajñābhyām
|
दक्षयज्ञैः
dakṣayajñaiḥ
|
Dative |
दक्षयज्ञाय
dakṣayajñāya
|
दक्षयज्ञाभ्याम्
dakṣayajñābhyām
|
दक्षयज्ञेभ्यः
dakṣayajñebhyaḥ
|
Ablative |
दक्षयज्ञात्
dakṣayajñāt
|
दक्षयज्ञाभ्याम्
dakṣayajñābhyām
|
दक्षयज्ञेभ्यः
dakṣayajñebhyaḥ
|
Genitive |
दक्षयज्ञस्य
dakṣayajñasya
|
दक्षयज्ञयोः
dakṣayajñayoḥ
|
दक्षयज्ञानाम्
dakṣayajñānām
|
Locative |
दक्षयज्ञे
dakṣayajñe
|
दक्षयज्ञयोः
dakṣayajñayoḥ
|
दक्षयज्ञेषु
dakṣayajñeṣu
|