Sanskrit tools

Sanskrit declension


Declension of दक्षयज्ञ dakṣayajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षयज्ञः dakṣayajñaḥ
दक्षयज्ञौ dakṣayajñau
दक्षयज्ञाः dakṣayajñāḥ
Vocative दक्षयज्ञ dakṣayajña
दक्षयज्ञौ dakṣayajñau
दक्षयज्ञाः dakṣayajñāḥ
Accusative दक्षयज्ञम् dakṣayajñam
दक्षयज्ञौ dakṣayajñau
दक्षयज्ञान् dakṣayajñān
Instrumental दक्षयज्ञेन dakṣayajñena
दक्षयज्ञाभ्याम् dakṣayajñābhyām
दक्षयज्ञैः dakṣayajñaiḥ
Dative दक्षयज्ञाय dakṣayajñāya
दक्षयज्ञाभ्याम् dakṣayajñābhyām
दक्षयज्ञेभ्यः dakṣayajñebhyaḥ
Ablative दक्षयज्ञात् dakṣayajñāt
दक्षयज्ञाभ्याम् dakṣayajñābhyām
दक्षयज्ञेभ्यः dakṣayajñebhyaḥ
Genitive दक्षयज्ञस्य dakṣayajñasya
दक्षयज्ञयोः dakṣayajñayoḥ
दक्षयज्ञानाम् dakṣayajñānām
Locative दक्षयज्ञे dakṣayajñe
दक्षयज्ञयोः dakṣayajñayoḥ
दक्षयज्ञेषु dakṣayajñeṣu