| Singular | Dual | Plural |
Nominativo |
दक्षयज्ञः
dakṣayajñaḥ
|
दक्षयज्ञौ
dakṣayajñau
|
दक्षयज्ञाः
dakṣayajñāḥ
|
Vocativo |
दक्षयज्ञ
dakṣayajña
|
दक्षयज्ञौ
dakṣayajñau
|
दक्षयज्ञाः
dakṣayajñāḥ
|
Acusativo |
दक्षयज्ञम्
dakṣayajñam
|
दक्षयज्ञौ
dakṣayajñau
|
दक्षयज्ञान्
dakṣayajñān
|
Instrumental |
दक्षयज्ञेन
dakṣayajñena
|
दक्षयज्ञाभ्याम्
dakṣayajñābhyām
|
दक्षयज्ञैः
dakṣayajñaiḥ
|
Dativo |
दक्षयज्ञाय
dakṣayajñāya
|
दक्षयज्ञाभ्याम्
dakṣayajñābhyām
|
दक्षयज्ञेभ्यः
dakṣayajñebhyaḥ
|
Ablativo |
दक्षयज्ञात्
dakṣayajñāt
|
दक्षयज्ञाभ्याम्
dakṣayajñābhyām
|
दक्षयज्ञेभ्यः
dakṣayajñebhyaḥ
|
Genitivo |
दक्षयज्ञस्य
dakṣayajñasya
|
दक्षयज्ञयोः
dakṣayajñayoḥ
|
दक्षयज्ञानाम्
dakṣayajñānām
|
Locativo |
दक्षयज्ञे
dakṣayajñe
|
दक्षयज्ञयोः
dakṣayajñayoḥ
|
दक्षयज्ञेषु
dakṣayajñeṣu
|