Sanskrit tools

Sanskrit declension


Declension of दक्षयज्ञविध्वंस dakṣayajñavidhvaṁsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षयज्ञविध्वंसः dakṣayajñavidhvaṁsaḥ
दक्षयज्ञविध्वंसौ dakṣayajñavidhvaṁsau
दक्षयज्ञविध्वंसाः dakṣayajñavidhvaṁsāḥ
Vocative दक्षयज्ञविध्वंस dakṣayajñavidhvaṁsa
दक्षयज्ञविध्वंसौ dakṣayajñavidhvaṁsau
दक्षयज्ञविध्वंसाः dakṣayajñavidhvaṁsāḥ
Accusative दक्षयज्ञविध्वंसम् dakṣayajñavidhvaṁsam
दक्षयज्ञविध्वंसौ dakṣayajñavidhvaṁsau
दक्षयज्ञविध्वंसान् dakṣayajñavidhvaṁsān
Instrumental दक्षयज्ञविध्वंसेन dakṣayajñavidhvaṁsena
दक्षयज्ञविध्वंसाभ्याम् dakṣayajñavidhvaṁsābhyām
दक्षयज्ञविध्वंसैः dakṣayajñavidhvaṁsaiḥ
Dative दक्षयज्ञविध्वंसाय dakṣayajñavidhvaṁsāya
दक्षयज्ञविध्वंसाभ्याम् dakṣayajñavidhvaṁsābhyām
दक्षयज्ञविध्वंसेभ्यः dakṣayajñavidhvaṁsebhyaḥ
Ablative दक्षयज्ञविध्वंसात् dakṣayajñavidhvaṁsāt
दक्षयज्ञविध्वंसाभ्याम् dakṣayajñavidhvaṁsābhyām
दक्षयज्ञविध्वंसेभ्यः dakṣayajñavidhvaṁsebhyaḥ
Genitive दक्षयज्ञविध्वंसस्य dakṣayajñavidhvaṁsasya
दक्षयज्ञविध्वंसयोः dakṣayajñavidhvaṁsayoḥ
दक्षयज्ञविध्वंसानाम् dakṣayajñavidhvaṁsānām
Locative दक्षयज्ञविध्वंसे dakṣayajñavidhvaṁse
दक्षयज्ञविध्वंसयोः dakṣayajñavidhvaṁsayoḥ
दक्षयज्ञविध्वंसेषु dakṣayajñavidhvaṁseṣu