Herramientas de sánscrito

Declinación del sánscrito


Declinación de दक्षयज्ञविध्वंस dakṣayajñavidhvaṁsa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दक्षयज्ञविध्वंसः dakṣayajñavidhvaṁsaḥ
दक्षयज्ञविध्वंसौ dakṣayajñavidhvaṁsau
दक्षयज्ञविध्वंसाः dakṣayajñavidhvaṁsāḥ
Vocativo दक्षयज्ञविध्वंस dakṣayajñavidhvaṁsa
दक्षयज्ञविध्वंसौ dakṣayajñavidhvaṁsau
दक्षयज्ञविध्वंसाः dakṣayajñavidhvaṁsāḥ
Acusativo दक्षयज्ञविध्वंसम् dakṣayajñavidhvaṁsam
दक्षयज्ञविध्वंसौ dakṣayajñavidhvaṁsau
दक्षयज्ञविध्वंसान् dakṣayajñavidhvaṁsān
Instrumental दक्षयज्ञविध्वंसेन dakṣayajñavidhvaṁsena
दक्षयज्ञविध्वंसाभ्याम् dakṣayajñavidhvaṁsābhyām
दक्षयज्ञविध्वंसैः dakṣayajñavidhvaṁsaiḥ
Dativo दक्षयज्ञविध्वंसाय dakṣayajñavidhvaṁsāya
दक्षयज्ञविध्वंसाभ्याम् dakṣayajñavidhvaṁsābhyām
दक्षयज्ञविध्वंसेभ्यः dakṣayajñavidhvaṁsebhyaḥ
Ablativo दक्षयज्ञविध्वंसात् dakṣayajñavidhvaṁsāt
दक्षयज्ञविध्वंसाभ्याम् dakṣayajñavidhvaṁsābhyām
दक्षयज्ञविध्वंसेभ्यः dakṣayajñavidhvaṁsebhyaḥ
Genitivo दक्षयज्ञविध्वंसस्य dakṣayajñavidhvaṁsasya
दक्षयज्ञविध्वंसयोः dakṣayajñavidhvaṁsayoḥ
दक्षयज्ञविध्वंसानाम् dakṣayajñavidhvaṁsānām
Locativo दक्षयज्ञविध्वंसे dakṣayajñavidhvaṁse
दक्षयज्ञविध्वंसयोः dakṣayajñavidhvaṁsayoḥ
दक्षयज्ञविध्वंसेषु dakṣayajñavidhvaṁseṣu