| Singular | Dual | Plural |
Nominative |
दक्षयज्ञविध्वंसनम्
dakṣayajñavidhvaṁsanam
|
दक्षयज्ञविध्वंसने
dakṣayajñavidhvaṁsane
|
दक्षयज्ञविध्वंसनानि
dakṣayajñavidhvaṁsanāni
|
Vocative |
दक्षयज्ञविध्वंसन
dakṣayajñavidhvaṁsana
|
दक्षयज्ञविध्वंसने
dakṣayajñavidhvaṁsane
|
दक्षयज्ञविध्वंसनानि
dakṣayajñavidhvaṁsanāni
|
Accusative |
दक्षयज्ञविध्वंसनम्
dakṣayajñavidhvaṁsanam
|
दक्षयज्ञविध्वंसने
dakṣayajñavidhvaṁsane
|
दक्षयज्ञविध्वंसनानि
dakṣayajñavidhvaṁsanāni
|
Instrumental |
दक्षयज्ञविध्वंसनेन
dakṣayajñavidhvaṁsanena
|
दक्षयज्ञविध्वंसनाभ्याम्
dakṣayajñavidhvaṁsanābhyām
|
दक्षयज्ञविध्वंसनैः
dakṣayajñavidhvaṁsanaiḥ
|
Dative |
दक्षयज्ञविध्वंसनाय
dakṣayajñavidhvaṁsanāya
|
दक्षयज्ञविध्वंसनाभ्याम्
dakṣayajñavidhvaṁsanābhyām
|
दक्षयज्ञविध्वंसनेभ्यः
dakṣayajñavidhvaṁsanebhyaḥ
|
Ablative |
दक्षयज्ञविध्वंसनात्
dakṣayajñavidhvaṁsanāt
|
दक्षयज्ञविध्वंसनाभ्याम्
dakṣayajñavidhvaṁsanābhyām
|
दक्षयज्ञविध्वंसनेभ्यः
dakṣayajñavidhvaṁsanebhyaḥ
|
Genitive |
दक्षयज्ञविध्वंसनस्य
dakṣayajñavidhvaṁsanasya
|
दक्षयज्ञविध्वंसनयोः
dakṣayajñavidhvaṁsanayoḥ
|
दक्षयज्ञविध्वंसनानाम्
dakṣayajñavidhvaṁsanānām
|
Locative |
दक्षयज्ञविध्वंसने
dakṣayajñavidhvaṁsane
|
दक्षयज्ञविध्वंसनयोः
dakṣayajñavidhvaṁsanayoḥ
|
दक्षयज्ञविध्वंसनेषु
dakṣayajñavidhvaṁsaneṣu
|