Sanskrit tools

Sanskrit declension


Declension of दक्षयज्ञविध्वंसन dakṣayajñavidhvaṁsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षयज्ञविध्वंसनम् dakṣayajñavidhvaṁsanam
दक्षयज्ञविध्वंसने dakṣayajñavidhvaṁsane
दक्षयज्ञविध्वंसनानि dakṣayajñavidhvaṁsanāni
Vocative दक्षयज्ञविध्वंसन dakṣayajñavidhvaṁsana
दक्षयज्ञविध्वंसने dakṣayajñavidhvaṁsane
दक्षयज्ञविध्वंसनानि dakṣayajñavidhvaṁsanāni
Accusative दक्षयज्ञविध्वंसनम् dakṣayajñavidhvaṁsanam
दक्षयज्ञविध्वंसने dakṣayajñavidhvaṁsane
दक्षयज्ञविध्वंसनानि dakṣayajñavidhvaṁsanāni
Instrumental दक्षयज्ञविध्वंसनेन dakṣayajñavidhvaṁsanena
दक्षयज्ञविध्वंसनाभ्याम् dakṣayajñavidhvaṁsanābhyām
दक्षयज्ञविध्वंसनैः dakṣayajñavidhvaṁsanaiḥ
Dative दक्षयज्ञविध्वंसनाय dakṣayajñavidhvaṁsanāya
दक्षयज्ञविध्वंसनाभ्याम् dakṣayajñavidhvaṁsanābhyām
दक्षयज्ञविध्वंसनेभ्यः dakṣayajñavidhvaṁsanebhyaḥ
Ablative दक्षयज्ञविध्वंसनात् dakṣayajñavidhvaṁsanāt
दक्षयज्ञविध्वंसनाभ्याम् dakṣayajñavidhvaṁsanābhyām
दक्षयज्ञविध्वंसनेभ्यः dakṣayajñavidhvaṁsanebhyaḥ
Genitive दक्षयज्ञविध्वंसनस्य dakṣayajñavidhvaṁsanasya
दक्षयज्ञविध्वंसनयोः dakṣayajñavidhvaṁsanayoḥ
दक्षयज्ञविध्वंसनानाम् dakṣayajñavidhvaṁsanānām
Locative दक्षयज्ञविध्वंसने dakṣayajñavidhvaṁsane
दक्षयज्ञविध्वंसनयोः dakṣayajñavidhvaṁsanayoḥ
दक्षयज्ञविध्वंसनेषु dakṣayajñavidhvaṁsaneṣu