| Singular | Dual | Plural |
Nominativo |
दक्षयज्ञविध्वंसनम्
dakṣayajñavidhvaṁsanam
|
दक्षयज्ञविध्वंसने
dakṣayajñavidhvaṁsane
|
दक्षयज्ञविध्वंसनानि
dakṣayajñavidhvaṁsanāni
|
Vocativo |
दक्षयज्ञविध्वंसन
dakṣayajñavidhvaṁsana
|
दक्षयज्ञविध्वंसने
dakṣayajñavidhvaṁsane
|
दक्षयज्ञविध्वंसनानि
dakṣayajñavidhvaṁsanāni
|
Acusativo |
दक्षयज्ञविध्वंसनम्
dakṣayajñavidhvaṁsanam
|
दक्षयज्ञविध्वंसने
dakṣayajñavidhvaṁsane
|
दक्षयज्ञविध्वंसनानि
dakṣayajñavidhvaṁsanāni
|
Instrumental |
दक्षयज्ञविध्वंसनेन
dakṣayajñavidhvaṁsanena
|
दक्षयज्ञविध्वंसनाभ्याम्
dakṣayajñavidhvaṁsanābhyām
|
दक्षयज्ञविध्वंसनैः
dakṣayajñavidhvaṁsanaiḥ
|
Dativo |
दक्षयज्ञविध्वंसनाय
dakṣayajñavidhvaṁsanāya
|
दक्षयज्ञविध्वंसनाभ्याम्
dakṣayajñavidhvaṁsanābhyām
|
दक्षयज्ञविध्वंसनेभ्यः
dakṣayajñavidhvaṁsanebhyaḥ
|
Ablativo |
दक्षयज्ञविध्वंसनात्
dakṣayajñavidhvaṁsanāt
|
दक्षयज्ञविध्वंसनाभ्याम्
dakṣayajñavidhvaṁsanābhyām
|
दक्षयज्ञविध्वंसनेभ्यः
dakṣayajñavidhvaṁsanebhyaḥ
|
Genitivo |
दक्षयज्ञविध्वंसनस्य
dakṣayajñavidhvaṁsanasya
|
दक्षयज्ञविध्वंसनयोः
dakṣayajñavidhvaṁsanayoḥ
|
दक्षयज्ञविध्वंसनानाम्
dakṣayajñavidhvaṁsanānām
|
Locativo |
दक्षयज्ञविध्वंसने
dakṣayajñavidhvaṁsane
|
दक्षयज्ञविध्वंसनयोः
dakṣayajñavidhvaṁsanayoḥ
|
दक्षयज्ञविध्वंसनेषु
dakṣayajñavidhvaṁsaneṣu
|