Sanskrit tools

Sanskrit declension


Declension of दक्षविहिता dakṣavihitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षविहिता dakṣavihitā
दक्षविहिते dakṣavihite
दक्षविहिताः dakṣavihitāḥ
Vocative दक्षविहिते dakṣavihite
दक्षविहिते dakṣavihite
दक्षविहिताः dakṣavihitāḥ
Accusative दक्षविहिताम् dakṣavihitām
दक्षविहिते dakṣavihite
दक्षविहिताः dakṣavihitāḥ
Instrumental दक्षविहितया dakṣavihitayā
दक्षविहिताभ्याम् dakṣavihitābhyām
दक्षविहिताभिः dakṣavihitābhiḥ
Dative दक्षविहितायै dakṣavihitāyai
दक्षविहिताभ्याम् dakṣavihitābhyām
दक्षविहिताभ्यः dakṣavihitābhyaḥ
Ablative दक्षविहितायाः dakṣavihitāyāḥ
दक्षविहिताभ्याम् dakṣavihitābhyām
दक्षविहिताभ्यः dakṣavihitābhyaḥ
Genitive दक्षविहितायाः dakṣavihitāyāḥ
दक्षविहितयोः dakṣavihitayoḥ
दक्षविहितानाम् dakṣavihitānām
Locative दक्षविहितायाम् dakṣavihitāyām
दक्षविहितयोः dakṣavihitayoḥ
दक्षविहितासु dakṣavihitāsu