| Singular | Dual | Plural |
Nominativo |
दक्षविहिता
dakṣavihitā
|
दक्षविहिते
dakṣavihite
|
दक्षविहिताः
dakṣavihitāḥ
|
Vocativo |
दक्षविहिते
dakṣavihite
|
दक्षविहिते
dakṣavihite
|
दक्षविहिताः
dakṣavihitāḥ
|
Acusativo |
दक्षविहिताम्
dakṣavihitām
|
दक्षविहिते
dakṣavihite
|
दक्षविहिताः
dakṣavihitāḥ
|
Instrumental |
दक्षविहितया
dakṣavihitayā
|
दक्षविहिताभ्याम्
dakṣavihitābhyām
|
दक्षविहिताभिः
dakṣavihitābhiḥ
|
Dativo |
दक्षविहितायै
dakṣavihitāyai
|
दक्षविहिताभ्याम्
dakṣavihitābhyām
|
दक्षविहिताभ्यः
dakṣavihitābhyaḥ
|
Ablativo |
दक्षविहितायाः
dakṣavihitāyāḥ
|
दक्षविहिताभ्याम्
dakṣavihitābhyām
|
दक्षविहिताभ्यः
dakṣavihitābhyaḥ
|
Genitivo |
दक्षविहितायाः
dakṣavihitāyāḥ
|
दक्षविहितयोः
dakṣavihitayoḥ
|
दक्षविहितानाम्
dakṣavihitānām
|
Locativo |
दक्षविहितायाम्
dakṣavihitāyām
|
दक्षविहितयोः
dakṣavihitayoḥ
|
दक्षविहितासु
dakṣavihitāsu
|