| Singular | Dual | Plural |
Nominative |
दक्षवृत्
dakṣavṛt
|
दक्षवृधौ
dakṣavṛdhau
|
दक्षवृधः
dakṣavṛdhaḥ
|
Vocative |
दक्षवृत्
dakṣavṛt
|
दक्षवृधौ
dakṣavṛdhau
|
दक्षवृधः
dakṣavṛdhaḥ
|
Accusative |
दक्षवृधम्
dakṣavṛdham
|
दक्षवृधौ
dakṣavṛdhau
|
दक्षवृधः
dakṣavṛdhaḥ
|
Instrumental |
दक्षवृधा
dakṣavṛdhā
|
दक्षवृद्भ्याम्
dakṣavṛdbhyām
|
दक्षवृद्भिः
dakṣavṛdbhiḥ
|
Dative |
दक्षवृधे
dakṣavṛdhe
|
दक्षवृद्भ्याम्
dakṣavṛdbhyām
|
दक्षवृद्भ्यः
dakṣavṛdbhyaḥ
|
Ablative |
दक्षवृधः
dakṣavṛdhaḥ
|
दक्षवृद्भ्याम्
dakṣavṛdbhyām
|
दक्षवृद्भ्यः
dakṣavṛdbhyaḥ
|
Genitive |
दक्षवृधः
dakṣavṛdhaḥ
|
दक्षवृधोः
dakṣavṛdhoḥ
|
दक्षवृधाम्
dakṣavṛdhām
|
Locative |
दक्षवृधि
dakṣavṛdhi
|
दक्षवृधोः
dakṣavṛdhoḥ
|
दक्षवृत्सु
dakṣavṛtsu
|