| Singular | Dual | Plural |
Nominativo |
दक्षवृत्
dakṣavṛt
|
दक्षवृधौ
dakṣavṛdhau
|
दक्षवृधः
dakṣavṛdhaḥ
|
Vocativo |
दक्षवृत्
dakṣavṛt
|
दक्षवृधौ
dakṣavṛdhau
|
दक्षवृधः
dakṣavṛdhaḥ
|
Acusativo |
दक्षवृधम्
dakṣavṛdham
|
दक्षवृधौ
dakṣavṛdhau
|
दक्षवृधः
dakṣavṛdhaḥ
|
Instrumental |
दक्षवृधा
dakṣavṛdhā
|
दक्षवृद्भ्याम्
dakṣavṛdbhyām
|
दक्षवृद्भिः
dakṣavṛdbhiḥ
|
Dativo |
दक्षवृधे
dakṣavṛdhe
|
दक्षवृद्भ्याम्
dakṣavṛdbhyām
|
दक्षवृद्भ्यः
dakṣavṛdbhyaḥ
|
Ablativo |
दक्षवृधः
dakṣavṛdhaḥ
|
दक्षवृद्भ्याम्
dakṣavṛdbhyām
|
दक्षवृद्भ्यः
dakṣavṛdbhyaḥ
|
Genitivo |
दक्षवृधः
dakṣavṛdhaḥ
|
दक्षवृधोः
dakṣavṛdhoḥ
|
दक्षवृधाम्
dakṣavṛdhām
|
Locativo |
दक्षवृधि
dakṣavṛdhi
|
दक्षवृधोः
dakṣavṛdhoḥ
|
दक्षवृत्सु
dakṣavṛtsu
|