Sanskrit tools

Sanskrit declension


Declension of दक्षसाधना dakṣasādhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षसाधना dakṣasādhanā
दक्षसाधने dakṣasādhane
दक्षसाधनाः dakṣasādhanāḥ
Vocative दक्षसाधने dakṣasādhane
दक्षसाधने dakṣasādhane
दक्षसाधनाः dakṣasādhanāḥ
Accusative दक्षसाधनाम् dakṣasādhanām
दक्षसाधने dakṣasādhane
दक्षसाधनाः dakṣasādhanāḥ
Instrumental दक्षसाधनया dakṣasādhanayā
दक्षसाधनाभ्याम् dakṣasādhanābhyām
दक्षसाधनाभिः dakṣasādhanābhiḥ
Dative दक्षसाधनायै dakṣasādhanāyai
दक्षसाधनाभ्याम् dakṣasādhanābhyām
दक्षसाधनाभ्यः dakṣasādhanābhyaḥ
Ablative दक्षसाधनायाः dakṣasādhanāyāḥ
दक्षसाधनाभ्याम् dakṣasādhanābhyām
दक्षसाधनाभ्यः dakṣasādhanābhyaḥ
Genitive दक्षसाधनायाः dakṣasādhanāyāḥ
दक्षसाधनयोः dakṣasādhanayoḥ
दक्षसाधनानाम् dakṣasādhanānām
Locative दक्षसाधनायाम् dakṣasādhanāyām
दक्षसाधनयोः dakṣasādhanayoḥ
दक्षसाधनासु dakṣasādhanāsu