| Singular | Dual | Plural |
Nominativo |
दक्षसाधना
dakṣasādhanā
|
दक्षसाधने
dakṣasādhane
|
दक्षसाधनाः
dakṣasādhanāḥ
|
Vocativo |
दक्षसाधने
dakṣasādhane
|
दक्षसाधने
dakṣasādhane
|
दक्षसाधनाः
dakṣasādhanāḥ
|
Acusativo |
दक्षसाधनाम्
dakṣasādhanām
|
दक्षसाधने
dakṣasādhane
|
दक्षसाधनाः
dakṣasādhanāḥ
|
Instrumental |
दक्षसाधनया
dakṣasādhanayā
|
दक्षसाधनाभ्याम्
dakṣasādhanābhyām
|
दक्षसाधनाभिः
dakṣasādhanābhiḥ
|
Dativo |
दक्षसाधनायै
dakṣasādhanāyai
|
दक्षसाधनाभ्याम्
dakṣasādhanābhyām
|
दक्षसाधनाभ्यः
dakṣasādhanābhyaḥ
|
Ablativo |
दक्षसाधनायाः
dakṣasādhanāyāḥ
|
दक्षसाधनाभ्याम्
dakṣasādhanābhyām
|
दक्षसाधनाभ्यः
dakṣasādhanābhyaḥ
|
Genitivo |
दक्षसाधनायाः
dakṣasādhanāyāḥ
|
दक्षसाधनयोः
dakṣasādhanayoḥ
|
दक्षसाधनानाम्
dakṣasādhanānām
|
Locativo |
दक्षसाधनायाम्
dakṣasādhanāyām
|
दक्षसाधनयोः
dakṣasādhanayoḥ
|
दक्षसाधनासु
dakṣasādhanāsu
|