Sanskrit tools

Sanskrit declension


Declension of दक्षसाधन dakṣasādhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षसाधनम् dakṣasādhanam
दक्षसाधने dakṣasādhane
दक्षसाधनानि dakṣasādhanāni
Vocative दक्षसाधन dakṣasādhana
दक्षसाधने dakṣasādhane
दक्षसाधनानि dakṣasādhanāni
Accusative दक्षसाधनम् dakṣasādhanam
दक्षसाधने dakṣasādhane
दक्षसाधनानि dakṣasādhanāni
Instrumental दक्षसाधनेन dakṣasādhanena
दक्षसाधनाभ्याम् dakṣasādhanābhyām
दक्षसाधनैः dakṣasādhanaiḥ
Dative दक्षसाधनाय dakṣasādhanāya
दक्षसाधनाभ्याम् dakṣasādhanābhyām
दक्षसाधनेभ्यः dakṣasādhanebhyaḥ
Ablative दक्षसाधनात् dakṣasādhanāt
दक्षसाधनाभ्याम् dakṣasādhanābhyām
दक्षसाधनेभ्यः dakṣasādhanebhyaḥ
Genitive दक्षसाधनस्य dakṣasādhanasya
दक्षसाधनयोः dakṣasādhanayoḥ
दक्षसाधनानाम् dakṣasādhanānām
Locative दक्षसाधने dakṣasādhane
दक्षसाधनयोः dakṣasādhanayoḥ
दक्षसाधनेषु dakṣasādhaneṣu