| Singular | Dual | Plural |
Nominativo |
दक्षसाधनम्
dakṣasādhanam
|
दक्षसाधने
dakṣasādhane
|
दक्षसाधनानि
dakṣasādhanāni
|
Vocativo |
दक्षसाधन
dakṣasādhana
|
दक्षसाधने
dakṣasādhane
|
दक्षसाधनानि
dakṣasādhanāni
|
Acusativo |
दक्षसाधनम्
dakṣasādhanam
|
दक्षसाधने
dakṣasādhane
|
दक्षसाधनानि
dakṣasādhanāni
|
Instrumental |
दक्षसाधनेन
dakṣasādhanena
|
दक्षसाधनाभ्याम्
dakṣasādhanābhyām
|
दक्षसाधनैः
dakṣasādhanaiḥ
|
Dativo |
दक्षसाधनाय
dakṣasādhanāya
|
दक्षसाधनाभ्याम्
dakṣasādhanābhyām
|
दक्षसाधनेभ्यः
dakṣasādhanebhyaḥ
|
Ablativo |
दक्षसाधनात्
dakṣasādhanāt
|
दक्षसाधनाभ्याम्
dakṣasādhanābhyām
|
दक्षसाधनेभ्यः
dakṣasādhanebhyaḥ
|
Genitivo |
दक्षसाधनस्य
dakṣasādhanasya
|
दक्षसाधनयोः
dakṣasādhanayoḥ
|
दक्षसाधनानाम्
dakṣasādhanānām
|
Locativo |
दक्षसाधने
dakṣasādhane
|
दक्षसाधनयोः
dakṣasādhanayoḥ
|
दक्षसाधनेषु
dakṣasādhaneṣu
|