| Singular | Dual | Plural |
Nominative |
दक्षसावर्णः
dakṣasāvarṇaḥ
|
दक्षसावर्णौ
dakṣasāvarṇau
|
दक्षसावर्णाः
dakṣasāvarṇāḥ
|
Vocative |
दक्षसावर्ण
dakṣasāvarṇa
|
दक्षसावर्णौ
dakṣasāvarṇau
|
दक्षसावर्णाः
dakṣasāvarṇāḥ
|
Accusative |
दक्षसावर्णम्
dakṣasāvarṇam
|
दक्षसावर्णौ
dakṣasāvarṇau
|
दक्षसावर्णान्
dakṣasāvarṇān
|
Instrumental |
दक्षसावर्णेन
dakṣasāvarṇena
|
दक्षसावर्णाभ्याम्
dakṣasāvarṇābhyām
|
दक्षसावर्णैः
dakṣasāvarṇaiḥ
|
Dative |
दक्षसावर्णाय
dakṣasāvarṇāya
|
दक्षसावर्णाभ्याम्
dakṣasāvarṇābhyām
|
दक्षसावर्णेभ्यः
dakṣasāvarṇebhyaḥ
|
Ablative |
दक्षसावर्णात्
dakṣasāvarṇāt
|
दक्षसावर्णाभ्याम्
dakṣasāvarṇābhyām
|
दक्षसावर्णेभ्यः
dakṣasāvarṇebhyaḥ
|
Genitive |
दक्षसावर्णस्य
dakṣasāvarṇasya
|
दक्षसावर्णयोः
dakṣasāvarṇayoḥ
|
दक्षसावर्णानाम्
dakṣasāvarṇānām
|
Locative |
दक्षसावर्णे
dakṣasāvarṇe
|
दक्षसावर्णयोः
dakṣasāvarṇayoḥ
|
दक्षसावर्णेषु
dakṣasāvarṇeṣu
|