Sanskrit tools

Sanskrit declension


Declension of दक्षसावर्ण dakṣasāvarṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षसावर्णः dakṣasāvarṇaḥ
दक्षसावर्णौ dakṣasāvarṇau
दक्षसावर्णाः dakṣasāvarṇāḥ
Vocative दक्षसावर्ण dakṣasāvarṇa
दक्षसावर्णौ dakṣasāvarṇau
दक्षसावर्णाः dakṣasāvarṇāḥ
Accusative दक्षसावर्णम् dakṣasāvarṇam
दक्षसावर्णौ dakṣasāvarṇau
दक्षसावर्णान् dakṣasāvarṇān
Instrumental दक्षसावर्णेन dakṣasāvarṇena
दक्षसावर्णाभ्याम् dakṣasāvarṇābhyām
दक्षसावर्णैः dakṣasāvarṇaiḥ
Dative दक्षसावर्णाय dakṣasāvarṇāya
दक्षसावर्णाभ्याम् dakṣasāvarṇābhyām
दक्षसावर्णेभ्यः dakṣasāvarṇebhyaḥ
Ablative दक्षसावर्णात् dakṣasāvarṇāt
दक्षसावर्णाभ्याम् dakṣasāvarṇābhyām
दक्षसावर्णेभ्यः dakṣasāvarṇebhyaḥ
Genitive दक्षसावर्णस्य dakṣasāvarṇasya
दक्षसावर्णयोः dakṣasāvarṇayoḥ
दक्षसावर्णानाम् dakṣasāvarṇānām
Locative दक्षसावर्णे dakṣasāvarṇe
दक्षसावर्णयोः dakṣasāvarṇayoḥ
दक्षसावर्णेषु dakṣasāvarṇeṣu