Herramientas de sánscrito

Declinación del sánscrito


Declinación de दक्षसावर्ण dakṣasāvarṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दक्षसावर्णः dakṣasāvarṇaḥ
दक्षसावर्णौ dakṣasāvarṇau
दक्षसावर्णाः dakṣasāvarṇāḥ
Vocativo दक्षसावर्ण dakṣasāvarṇa
दक्षसावर्णौ dakṣasāvarṇau
दक्षसावर्णाः dakṣasāvarṇāḥ
Acusativo दक्षसावर्णम् dakṣasāvarṇam
दक्षसावर्णौ dakṣasāvarṇau
दक्षसावर्णान् dakṣasāvarṇān
Instrumental दक्षसावर्णेन dakṣasāvarṇena
दक्षसावर्णाभ्याम् dakṣasāvarṇābhyām
दक्षसावर्णैः dakṣasāvarṇaiḥ
Dativo दक्षसावर्णाय dakṣasāvarṇāya
दक्षसावर्णाभ्याम् dakṣasāvarṇābhyām
दक्षसावर्णेभ्यः dakṣasāvarṇebhyaḥ
Ablativo दक्षसावर्णात् dakṣasāvarṇāt
दक्षसावर्णाभ्याम् dakṣasāvarṇābhyām
दक्षसावर्णेभ्यः dakṣasāvarṇebhyaḥ
Genitivo दक्षसावर्णस्य dakṣasāvarṇasya
दक्षसावर्णयोः dakṣasāvarṇayoḥ
दक्षसावर्णानाम् dakṣasāvarṇānām
Locativo दक्षसावर्णे dakṣasāvarṇe
दक्षसावर्णयोः dakṣasāvarṇayoḥ
दक्षसावर्णेषु dakṣasāvarṇeṣu