Sanskrit tools

Sanskrit declension


Declension of दक्षस्थ dakṣastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षस्थः dakṣasthaḥ
दक्षस्थौ dakṣasthau
दक्षस्थाः dakṣasthāḥ
Vocative दक्षस्थ dakṣastha
दक्षस्थौ dakṣasthau
दक्षस्थाः dakṣasthāḥ
Accusative दक्षस्थम् dakṣastham
दक्षस्थौ dakṣasthau
दक्षस्थान् dakṣasthān
Instrumental दक्षस्थेन dakṣasthena
दक्षस्थाभ्याम् dakṣasthābhyām
दक्षस्थैः dakṣasthaiḥ
Dative दक्षस्थाय dakṣasthāya
दक्षस्थाभ्याम् dakṣasthābhyām
दक्षस्थेभ्यः dakṣasthebhyaḥ
Ablative दक्षस्थात् dakṣasthāt
दक्षस्थाभ्याम् dakṣasthābhyām
दक्षस्थेभ्यः dakṣasthebhyaḥ
Genitive दक्षस्थस्य dakṣasthasya
दक्षस्थयोः dakṣasthayoḥ
दक्षस्थानाम् dakṣasthānām
Locative दक्षस्थे dakṣasthe
दक्षस्थयोः dakṣasthayoḥ
दक्षस्थेषु dakṣastheṣu