| Singular | Dual | Plural |
Nominativo |
दक्षस्थः
dakṣasthaḥ
|
दक्षस्थौ
dakṣasthau
|
दक्षस्थाः
dakṣasthāḥ
|
Vocativo |
दक्षस्थ
dakṣastha
|
दक्षस्थौ
dakṣasthau
|
दक्षस्थाः
dakṣasthāḥ
|
Acusativo |
दक्षस्थम्
dakṣastham
|
दक्षस्थौ
dakṣasthau
|
दक्षस्थान्
dakṣasthān
|
Instrumental |
दक्षस्थेन
dakṣasthena
|
दक्षस्थाभ्याम्
dakṣasthābhyām
|
दक्षस्थैः
dakṣasthaiḥ
|
Dativo |
दक्षस्थाय
dakṣasthāya
|
दक्षस्थाभ्याम्
dakṣasthābhyām
|
दक्षस्थेभ्यः
dakṣasthebhyaḥ
|
Ablativo |
दक्षस्थात्
dakṣasthāt
|
दक्षस्थाभ्याम्
dakṣasthābhyām
|
दक्षस्थेभ्यः
dakṣasthebhyaḥ
|
Genitivo |
दक्षस्थस्य
dakṣasthasya
|
दक्षस्थयोः
dakṣasthayoḥ
|
दक्षस्थानाम्
dakṣasthānām
|
Locativo |
दक्षस्थे
dakṣasthe
|
दक्षस्थयोः
dakṣasthayoḥ
|
दक्षस्थेषु
dakṣastheṣu
|