Herramientas de sánscrito

Declinación del sánscrito


Declinación de दक्षस्थ dakṣastha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दक्षस्थः dakṣasthaḥ
दक्षस्थौ dakṣasthau
दक्षस्थाः dakṣasthāḥ
Vocativo दक्षस्थ dakṣastha
दक्षस्थौ dakṣasthau
दक्षस्थाः dakṣasthāḥ
Acusativo दक्षस्थम् dakṣastham
दक्षस्थौ dakṣasthau
दक्षस्थान् dakṣasthān
Instrumental दक्षस्थेन dakṣasthena
दक्षस्थाभ्याम् dakṣasthābhyām
दक्षस्थैः dakṣasthaiḥ
Dativo दक्षस्थाय dakṣasthāya
दक्षस्थाभ्याम् dakṣasthābhyām
दक्षस्थेभ्यः dakṣasthebhyaḥ
Ablativo दक्षस्थात् dakṣasthāt
दक्षस्थाभ्याम् dakṣasthābhyām
दक्षस्थेभ्यः dakṣasthebhyaḥ
Genitivo दक्षस्थस्य dakṣasthasya
दक्षस्थयोः dakṣasthayoḥ
दक्षस्थानाम् dakṣasthānām
Locativo दक्षस्थे dakṣasthe
दक्षस्थयोः dakṣasthayoḥ
दक्षस्थेषु dakṣastheṣu